शब्दार्थसम्बन्धानामनुशीलनम्

Authors

  • भोलानारायण Bholanarayan रेग्मी Regmi Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara

DOI:

https://doi.org/10.3126/kdk.v2i1.43163

Keywords:

स्फोटः, सम्बन्धः, शब्दः, नित्यः, अर्थः, अनित्यः, Anitya, artha, shabda, sambandha

Abstract

प्रस्तुतोऽयं लेखो दर्शनपक्षाऽभिमतवैयाकरणराद्घान्ते सुप्रसिद्घशब्दार्थसम्बन्धानुशीलने नित्यत्वाऽनित्यत्वे च केन्द्रितोऽस्ति ।वस्तुतः प्रस्तावितविषये शब्दस्य व्युत्पत्तिपूर्वकं नित्यत्वानित्यत्वविचारप्रसङ्गे शब्दतत्वमर्थतत्वं तयोः सम्बन्धञ्चा–श्रित्यानुसङ्गिकध्वनिविषये च परिचर्चा विहिता वर्तते । अपारे संसारसागरे जायमानेषु चतुरशीतिलक्ष्यविधेषु जीवेषुमानवमात्राणां व्यवहारकारणीभूर्तोयं शब्दो व्यावहारिकः पारमार्थिकश्च द्विविधोऽपि वैयाकरणातिरिक्तनैयायिकवैशेषिकमीमां–सकालङ्कारिकादितत्तदाचार्याणांञ्चापरिहारिकोऽनुसन्धेयो ज्ञेयश्च, अत एव कः शब्दः ? कोऽर्थः ? तयोः सम्बन्धश्च कीदृशः ?तेषां नित्यत्वं कार्यत्वञ्च तŒवं किमिति स्वाभाविकीं समेषां हृदि जायमानां जिज्ञासामनेनैवानुसन्धानेन परिहर्तुं प्रयते ।

Downloads

Download data is not yet available.
Abstract
70
PDF
61

Author Biography

भोलानारायण Bholanarayan रेग्मी Regmi, Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara

Department of Vyakaran (Sanskrit Grammar)

Downloads

Published

2022-02-16

How to Cite

रेग्मी Regmi भ. B. (2022). शब्दार्थसम्बन्धानामनुशीलनम्. Kaumodaki: Journal of Multidisciplinary Studies, 2(1), 40–49. https://doi.org/10.3126/kdk.v2i1.43163

Issue

Section

Articles