अनुवादस्य सैद्धान्तिकस्वरूपम्

Authors

  • प्रकाश Prakash पौडेल: Poudel Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara

DOI:

https://doi.org/10.3126/kdk.v2i1.43161

Keywords:

स्रोतोभाषा, स्थानान्तरणम्, सङ्कथनम्, लक्ष्यभाषा, भाषिकसङ्केतः, प्रायोगिकम्, प्रविष्टिः

Abstract

यस्यां कस्यामपि स्रोतोभाषायां स्थितानां सामग्रीणां विषयाणां वा तदन्यलक्ष्यभाषासु रूपान्तरणप्रक्रियैवानुवादः ।अनुवादसम्बद्धं शास्त्रमनुवादशास्त्रं कथ्यते । विश्वस्मिन् ज्ञेयविषयान् सम्प्रेषयितुम्, ज्ञानस्य विस्ताराय चानुवादआवश्यकः । अनुवादो विविधाधारेण वर्गीकृतो लभ्यते । तथाऽप्यन्तरभाषिक–भाषान्तरिक–भाषेतरानुवादे हिसर्वेऽपि भेदोपभेदाः सम्मिलिता भवन्ति । अनुवादकार्ये चत्वारि चरणानि भवन्ति । यथा – अनूद्यसङ्कथनपठनम्, तस्यभाषान्तरिकविश्लेषणम्, अनुवादप्रक्रिया अनुवादसङ्घट्टनं वा, लक्ष्यभाषायां सङ्कथननिर्माणञ्चेति । एतेषु चतुर्षु चरणेषुनिर्वाहितेष्वनुवादप्रक्रिया पूर्णा भवति । कुशलेनानुवादकेन सर्वदा मध्य आगताः समस्या निराकृत्य स्रोतोभाषायाः सामग्रीणांलक्ष्यभाषाया निकटे स्थापनाय यतनीयं भवति । अतोऽनुवादो रचनायाः पुनःसंरचनं पुनरुत्पादनं वा मन्यते । अस्मिन्नध्ययनेप्रमुखतयानुवादस्य प्रकारान्, विधीन्, पद्धतीः, मान्यताश्च पुरस्कृत्य तत्सम्बद्धसैद्धान्तिकपक्षस्य च विवेचना कार्या भवति ।

Downloads

Download data is not yet available.
Abstract
133
PDF
75

Author Biography

प्रकाश Prakash पौडेल: Poudel, Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara

Department of Sahitya (Sanskrit Literature)

 

Downloads

Published

2022-02-16

How to Cite

पौडेल: Poudel प. P. (2022). अनुवादस्य सैद्धान्तिकस्वरूपम्. Kaumodaki: Journal of Multidisciplinary Studies, 2(1), 26–39. https://doi.org/10.3126/kdk.v2i1.43161

Issue

Section

Articles