ज्योतिषशास्त्रे ग्रहणविमर्शः

Authors

  • कपिलदेव Kapildev भट्टराईः Bhattarai ने.सं.वि. कालिका संस्कृत विद्यापीठ, गैँडाकोट

DOI:

https://doi.org/10.3126/ss.v2i2.69302

Keywords:

ग्रहणम्, छाद्यछादकौ, भूगर्भः, भूभा, वेदाङ्गम्, मोक्षः

Abstract

‘ग्रहगणितं ज्योतिषम्’ इति ज्योतिषस्य परिभाषा । ज्योतिषशास्त्रे चन्दसूर्यग्रहणयोः सफलं विमर्शनं विहितमस्ति । एतत्क्रमे प्रथमं ग्रहणपरिभाषा, सूर्यचन्द्रग्रहणयोः कारणम्, ग्रहणभेदाः, ग्रहणसम्बद्धा पौराणिकी मान्यता, ग्रहणकालः, ग्रहणविषयकमैतिह्यञ्चेति विविधविषया वर्णिताःसन्ति । वैज्ञानिकदृशा च विवेचितं सूर्यचन्द्ररूपं ग्रहणद्वयं ज्योतिर्जगति महत्त्वपूर्णं मन्यते । वैज्ञानिकानां मते ग्रहणन्तु चमत्कारावस्थाविशेषम् । नूनमपि  धर्मप्राणाः सज्जनाः स्वकीयधर्मसंस्कृतौ विश्वासं कुर्वन्ति । ग्रहणस्य धार्मिकं महत्त्वं धर्मशास्त्रादिषु यथा प्रतिपादितं तथैवात्रापि प्रदर्शितमस्ति । एवमेवात्र ग्रहणे त्रिकालस्नानमहत्त्वं मन्त्रजपमहत्त्वं दानमहत्त्वञ्च प्रतिपादयन् गोचरवशेन जायमानदुष्टफलनिवारणार्थं शान्तिविधिश्च प्रदर्शितोऽस्ति ।

Downloads

Download data is not yet available.
Abstract
68
PDF
52

Author Biography

कपिलदेव Kapildev भट्टराईः Bhattarai, ने.सं.वि. कालिका संस्कृत विद्यापीठ, गैँडाकोट

सहप्राध्यापकः  : ज्योतिषम्

Downloads

Published

2024-09-02

How to Cite

भट्टराईः Bhattarai क. K. (2024). ज्योतिषशास्त्रे ग्रहणविमर्शः. शोधसुधा Shodh Sudha, 2(2), 1–9. https://doi.org/10.3126/ss.v2i2.69302

Issue

Section

Articles