असाधुशब्दप्रयोगविचारः Asadhushabdaprayogbichar

Authors

  • भवानी Bhawani शङ्कर Shankar भट्टराईः Bhattarai पिण्डेश्वरविद्यापीठ, धरान, नेपाल संस्कृत विश्वविद्यालय Pindeshwar Biddhyapeeth, Dharan, Nepal Sanskrit University

DOI:

https://doi.org/10.3126/dristikon.v9i1.31227

Keywords:

असाधुशब्दःasadhushabda, पाणिनिः Panini, वात्र्तिकम् Bartikam, इष्टिःIshti, शिष्टपरिज्ञानार्थाष्टाध्यायी Shistaparigyanarthastadhyayi

Abstract

संस्कृतभाषानिबद्धा भाषिकाध्ययनपरम्परा मूलतो व्याकरणे केन्द्रिता दृश्यते । आचार्यः पाणिनिः, तत्पूर्ववत्र्तिन उत्तरवत्र्तिनोऽपि प्राय आचार्या शब्दसाधुत्वसम्पादनमेव मुख्यं लक्ष्यं मत्वा सूत्रŔवात्र्तिकŔमहाभाष्याणि तद्व्याख्यानानि च रचितवन्तः, तेन माध्यमेन कोटीशः शब्दान् साधुः कृतवन्तस्तथापि वैदिकलौकिकवाङ्मयेषुः, काव्यशास्त्रादिषु, लोकव्यवहारे च तत्तृतीयांशाः शब्दा असाधुः प्रयुज्यन्ते । पाणिनेरुत्तरकालिकैर्वात्र्तिकैः, भाष्यवात्र्तिकैः, इष्टिभिः, श्लोकवात्र्तिकैः, फक्किकाभिः, निपातनतः, बाहुलकात्, समासान्तो विधिरनित्य इति वचनेन, आगमप्रमाणमनित्यमित्युक्त्वा तथाविधैरन्यैरपि बहुभिरुपायैः शब्द साधुत्वसम्पादनायानेके प्रयासाः कृताः, यथासम्भवमुपाया अवलम्बिताश्च, तथाप्यनेकेषां शब्दानामसाधुत्वाद्, व्याकरणशास्त्रस्य साधुत्वसम्पादनŔ प्रयासोऽव्याप्तः । शिष्टपरिज्ञानार्थाष्टाध्यायीति शिष्टानामाभणकं प्रमाणितञ्च । अतः साधुः प्रयोक्तव्यो नासाधुः, साधुभिः पुण्यमसाधुभिश्च पापमिति भेदात्मिकां बुद्धिं परित्यज्य देशकालपरिवेशानुकुलमाधुनिकशब्दग्रहणाय प्रयोगाय च लेखोऽयं परामृशति । आङ्ग्लप्रभृतयो समृद्धा भाषाः साध्वसाधून् लोकप्रचलितान् यथाकथञ्चिदपि शब्दान् गृह्णन्ति, तान् प्रयुञ्जते च अस्मादेव कारणात् द्विसहस्रवर्षस्येतिहासभूतेयंमाङ्लभाषा विश्वस्य सर्वसमृद्धा जाता, परं साधुशब्दप्रयोगगौरवं कुर्वती सत्यपि संस्कृतभाषा प्रतिदिनं सङ्कोचपदं गतवती । अधुना संस्कृतगौरवं नेपालीहिन्दीवङ्गमैथिलिŔप्रभृतिभिस्तज्जन्याभिर्भाषाभिः प्रवद्र्धितमस्ति । तासु भाषास्वपाणिनीयतत्समरूपेण गतास्तत्र प्रयोगरूढभूताश्च कालीनŔविश्रामŔदृष्टिवान्Ŕजागृतप्रभृतयो लक्ष्यशः शब्दाः, संरचनाश्च तास्ता भाषा यावद् जीविष्यन्ति तावत्पर्यन्तं संस्कृतमपि जीवयिष्यन्तीति निश्चितम् । किं तादृश्यः संरचनाः शब्दा“श्चापाणिनीया असाधवश्चेत्युक्त्वा त्यजामः ? यदि न शक्यते चेदाधुनिकाभिः प्रक्रियाभिरथवा उपायान्तरैस्तादृशीनां संचरनानां साधुत्वं विधेयमथवा साधुत्वासाधुत्वयुक्ता धारणैव त्यक्तव्येति लेखसारः ।

Downloads

Download data is not yet available.
Abstract
101
pdf
101

Author Biography

भवानी Bhawani शङ्कर Shankar भट्टराईः Bhattarai, पिण्डेश्वरविद्यापीठ, धरान, नेपाल संस्कृत विश्वविद्यालय Pindeshwar Biddhyapeeth, Dharan, Nepal Sanskrit University

उपप्राध्यापक Deputy Professor

Downloads

Published

2019-12-31

How to Cite

भट्टराईः Bhattarai भ. B. श. S. (2019). असाधुशब्दप्रयोगविचारः Asadhushabdaprayogbichar. Dristikon: A Multidisciplinary Journal, 9(1), 246–256. https://doi.org/10.3126/dristikon.v9i1.31227

Issue

Section

Articles