न्यायदर्शनदिशा ईश्वरस्वरूपविमर्शः Nyadarshandisha Ishwarswarupbimarsha

Authors

  • भवानीप्रसाद Bhawaniprasad मिश्रः Mishra न्यायः, ने.सं.वि., पि०८ेश्वरविद्यापी७म्, धराननगरम् Nepal Sanskrit University, Dharan

DOI:

https://doi.org/10.3126/dristikon.v9i1.31226

Keywords:

दर्शनम् Darshanam, न्यायः Nyaya, ईश्वरः Ishwar, जगत्कारणम् Jagatkaranam, निराकारत्वम् Nirakaratwam, सगुणत्वम् Sagunatwam, कार्यत्वम् Karyatwam

Abstract

दर्शनक्षेत्रे नैकमतमीश्वरविषये । भूतवादिनश्चार्वाकाः बौद्धाश्च दर्शनेतरैः स्वीकृतमीश्वरं नाङ्गीकुर्वन्ति । जैनाश्च प्रमाणत्वेनेश्वरमस्वीकुर्वन्ति । अन्यानि चास्तिकानि दर्शनान्यपि ईश्वरस्वरूपादिविषयं स्वानुकूलतया प्रतिपादयन्ति । परन्तु न्यायदर्शनेन जगद्रूप–महत्कार्यस्य कारणरूपेण स्वीकृतो वर्तत ईश्वरः । ‘तेन विना तृणाग्रमपि न चलति’ इत्यनुसारेण जगत्सृष्ट्यादिकार्यं सर्वमपि ईश्वरः सम्पादयतीति शास्त्राणि उद्घोषयन्ति, न्यायदर्शनं च । न्यायदर्शनेन महता प्रयत्नेन विप्रतिपत्तयो निरस्य ईश्वरस्यास्तित्वं दृढीकृतम् । सोऽयमीश्वरः निमित्तकारणमेवेति वदन्ति नैयायिकाः । तत्र निमित्तकारणत्वमङ्गीकृतस्य तस्य स्वरूप–सामथ्र्य–ज्ञानादिविषयाः ज्ञातव्या भवन्ति । ईश्वरसम्बद्धविषयस्य गाम्भीर्यं विशदव्याख्यामपेक्षते, तथाऽपि प्रस्तुतनिबन्धे विषयेऽस्मिन् संक्षिप्ततया अध्ययनं विधीयते ।)

Downloads

Download data is not yet available.
Abstract
104
pdf
121

Author Biography

भवानीप्रसाद Bhawaniprasad मिश्रः Mishra, न्यायः, ने.सं.वि., पि०८ेश्वरविद्यापी७म्, धराननगरम् Nepal Sanskrit University, Dharan

उपप्राध्यापक Deputy Professor

Downloads

Published

2019-12-31

How to Cite

मिश्रः Mishra भ. B. (2019). न्यायदर्शनदिशा ईश्वरस्वरूपविमर्शः Nyadarshandisha Ishwarswarupbimarsha. Dristikon: A Multidisciplinary Journal, 9(1), 238–245. https://doi.org/10.3126/dristikon.v9i1.31226

Issue

Section

Articles