(1)
दाहालः Dahal ट. T. पाणिनीयव्याकरणतन्त्रे प्रयुक्तानां न्यायसिद्धपरिभाषाणां विमर्शः . Shodh Sudha 2023, 1, 15-26.