काव्यप्रकाशानुसारेण ध्वनितत्त्वविवेचनम्

Authors

  • महानन्द Mahananda तिमिल्सिना Timilsina ने. सं. वि. : पिण्डेश्वरविद्यापीठम्, धरान

DOI:

https://doi.org/10.3126/ss.v2i2.69307

Keywords:

अलङ्कारः, ध्वनिसिद्धान्त:, रसः, वस्तु

Abstract

अस्मिन् लेखे मम्मटाचार्यविरचितस्य काव्यप्रकाशे कीदृशानि ध्वनिविषयकमतानि प्रस्तुतानि सन्तीति विषये समीक्षणं कृतमस्ति । अस्मिन् लेखे मम्मटप्रतिपादितानामविवक्षितवाच्य–विवक्षितान्यपरवाच्यध्वनिभेदानां पर्यवेक्षणं विहितमस्ति । व्याकरणस्य स्फोटसिद्धान्तादनुप्राणितो ध्वनिरानन्दवर्धनस्य मम्मटस्य च साहाय्येन काव्यस्यात्मतत्त्वेन निर्धारितः । ध्वनिविरोधिमतखण्डनक्रमे आनन्दवर्धनाभिनवगुप्तमम्मटादीनामतुलनीया भूमिका संलक्ष्यते । मम्मटेन विवक्षिताविवक्षित–संलक्ष्यासंलक्ष्य–रसभाव–शब्दार्थोभयशक्त्युद्भवादीनामाधारेण ध्वनेर्मूलत एकपञ्चाशद्भेदाः प्रदर्शिताः । अत्र ध्वनेः परम्पराप्रदर्शनपूर्वकमस्य समीक्षणं कृतमस्ति । गुणात्मिकायामनुसन्धानपद्धत्यामाधारितेऽस्मिननुसन्धाने द्वितीयकस्रोतयुतानां सामग्रीणां संयोजनं वर्तते ।

Downloads

Download data is not yet available.
Abstract
44
PDF
27

Author Biography

महानन्द Mahananda तिमिल्सिना Timilsina, ने. सं. वि. : पिण्डेश्वरविद्यापीठम्, धरान

सहप्राध्यापकः : साहित्यम्

Downloads

Published

2024-09-02

How to Cite

तिमिल्सिना Timilsina म. M. (2024). काव्यप्रकाशानुसारेण ध्वनितत्त्वविवेचनम्. शोधसुधा Shodh Sudha, 2(2), 25–38. https://doi.org/10.3126/ss.v2i2.69307

Issue

Section

Articles