मलमासस्य विमर्शः
DOI:
https://doi.org/10.3126/pj.v5i8.73797Keywords:
आभ्युदयिकं कर्म, काम्यकर्म, देवकार्यम्, पितृकार्यम्, मलमासः, संवत्सरःAbstract
मस् परिमाणे इत्यस्माद्धातोर्निष्पन्नोऽयं मासशब्दः । मस्यते परिमीयते यावता कालेन चन्द्रस्य वृद्धिक्षययोः स चान्द्रो मासः । चान्द्रमासः शुक्लादिशुक्लपक्षस्य प्रतिपदात आरभ्य दर्शान्तः अमावास्यान्तः एक चान्द्र मासः व्यवह्रियते । चान्द्रमासो विशेषतः आभ्युदयिके पितृकार्येऽन्यव्रतपर्वणि च प्रशस्यते । चान्द्रमासः शुद्धमासः विद्धमासो (मलमास) रूपेण द्विविधो भवति । काम्यकर्मणां प्रारम्भः समाप्तिश्च मलमासे न भवति । मलमासे अन्यानि कर्माण्यपि प्रतिबन्धकीभूतानि दृश्यन्ते । मलमासविषये विभिन्नानि धर्मशास्त्रीयाणि मतमतान्तराणि विद्यन्ते । तेषु ग्रन्थोक्तदिशमवलम्ब्य मलमासस्वरूपं कालः, मलमासः कदा केन कारणेन आयाति ? मलमासे कार्याकार्यकर्म जप-तप-दानादेः फलं प्राप्यते न वा ? देवकार्यं पितृकार्यं च मलमासे कथं क्रियते ? मलमासे विहितं कर्म, निषिद्धं कर्मादिविषये शास्त्रीयं मतमवलम्व्यात्र प्रकाशनं विधीयते ।