विषयवस्तुदृष्ट्या काव्यालङ्कारस्यानुशीलनम

Authors

  • गिरिराज खतिवडा ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

DOI:

https://doi.org/10.3126/pj.v4i1.44886

Keywords:

सम्प्रदायः, महाकाव्यम्, वक्रोक्तिः, काव्यशास्त्रं, काव्यालङ्कारः, शब्दार्थौ

Abstract

काव्यशास्त्रस्येतिहासे भरतादनन्तरं भामहात्पूर्वं बहवो वर्षाः व्यतीताः । तस्मिन् समये समुत्पन्नानामाचार्याणां नामानि, काव्यशास्त्राणि च नोपलभ्यन्ते । अस्य महानुभावस्य काव्यालङ्कार एव भरतपश्चाद्वर्ती सर्वप्रथमो मान्यग्रन्थश्चकास्ति । काव्यालङ्कारः काव्यशास्त्रस्य सर्वप्राचीनो ग्रन्थः स्वीकृतोऽस्ति । भरतस्य नाट्यशास्त्रं ततः प्राक्कालस्यैव मन्यते । कुत्रचिद् भरतस्य नाट्यशास्त्रं नाटकविषयसम्बद्धं वर्तते । अस्य काव्यशास्त्रं नाट्यशास्त्रादभिन्नं विषयं वर्णयति तस्मादस्य ग्रन्थः स्वतन्त्र इत्यनुभूयते । काव्यालङ्कारे काव्यस्य सम्पूर्णेष्वङ्गेषु चर्चा विहिता दृश्यते । भामहेन “शब्दार्थौ सहितौ काव्यम्” इत्युक्त्वा काव्यस्वरूपं निर्धारितम् । तदुत्तरवर्तिभिः
मम्मटादिभिराचार्यैरस्यानुशरणं विहितम् विलोक्यते । अतएवास्मिनध्ययने भामहस्य काव्यालङ्कारस्य विषयवस्तुदृष्ट्या अध्ययनं विहितमस्ति ।

Downloads

Download data is not yet available.
Abstract
60
PDF
40

Author Biography

गिरिराज खतिवडा, ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

उपप्राध्यापकः Assistant Lecturer

Downloads

Published

2021-06-30

How to Cite

खतिवडा ग. (2021). विषयवस्तुदृष्ट्या काव्यालङ्कारस्यानुशीलनम . Pragyajyoti, 4(1), 7–13. https://doi.org/10.3126/pj.v4i1.44886

Issue

Section

Articles