(1)
Rameshwor Shrestha. विदेशया यात्रा, स्वदेशया लुमन्ति पर्यावरणया चिन्तन. Nepalbhasha 2025, 4, 107-113.