@article{रेग्मी Regmi_2022, title={शब्दार्थसम्बन्धानामनुशीलनम्}, volume={2}, url={https://nepjol.info/index.php/kdk/article/view/43163}, DOI={10.3126/kdk.v2i1.43163}, abstractNote={<p>प्रस्तुतोऽयं लेखो दर्शनपक्षाऽभिमतवैयाकरणराद्घान्ते सुप्रसिद्घशब्दार्थसम्बन्धानुशीलने नित्यत्वाऽनित्यत्वे च केन्द्रितोऽस्ति ।वस्तुतः प्रस्तावितविषये शब्दस्य व्युत्पत्तिपूर्वकं नित्यत्वानित्यत्वविचारप्रसङ्गे शब्दतत्वमर्थतत्वं तयोः सम्बन्धञ्चा–श्रित्यानुसङ्गिकध्वनिविषये च परिचर्चा विहिता वर्तते । अपारे संसारसागरे जायमानेषु चतुरशीतिलक्ष्यविधेषु जीवेषुमानवमात्राणां व्यवहारकारणीभूर्तोयं शब्दो व्यावहारिकः पारमार्थिकश्च द्विविधोऽपि वैयाकरणातिरिक्तनैयायिकवैशेषिकमीमां–सकालङ्कारिकादितत्तदाचार्याणांञ्चापरिहारिकोऽनुसन्धेयो ज्ञेयश्च, अत एव कः शब्दः ? कोऽर्थः ? तयोः सम्बन्धश्च कीदृशः ?तेषां नित्यत्वं कार्यत्वञ्च तŒवं किमिति स्वाभाविकीं समेषां हृदि जायमानां जिज्ञासामनेनैवानुसन्धानेन परिहर्तुं प्रयते ।</p>}, number={1}, journal={Kaumodaki: Journal of Multidisciplinary Studies}, author={रेग्मी Regmi भोलानारायण Bholanarayan}, year={2022}, month={Feb.}, pages={40–49} }