[1]
H. Poudel, “संस्कृतवाङ्गमयस्थसमासप्रयोगस्यैतिहासिकं सर्वेक्षणम्”, Kalika Prabha, vol. 3, no. 3, pp. 146–164, Sep. 2025.