व्याकरणशास्त्रस्योत्पत्तिर्विकासश्च [Origin and Development of Sanskrit Vyākaraṇa Sāstra]

Authors

  • सरस्वती Saraswati पोख्रेल Pokhrel व्याकरणविभागः नेसंवि, जनताविद्यापीठम्, बिजौरी, दाङः Department of Grammar, janata Campus, Nepal Sanskrit University, Dang

DOI:

https://doi.org/10.3126/haimaprabha.v20i0.38617

Keywords:

व्याकरणम्, विभक्तिः, व्याकरणशास्त्रस्योत्पत्तिः, अष्टाध्यायी, शब्दपारायणम्, Grammar, inflection, grammar origin, Ashtadhyayi, shabad parayan

Abstract

अस्मिन्नालेखे संस्कृतभाषा विश्वस्यैवादिमा भाषा वर्तते अथवा अस्या अपि संस्कृतभाषायाजननीरूपेण निर्दिश्यमाना अन्या भाषा वर्तत इति विश्लेषणपुरःसरमस्या गीर्वाणवाण्या उत्पत्तिविषयसम्बद्धाचर्चा कृताऽस्ति । तदनु संस्कृतजगति व्याकरणस्य परम्परा कया रीत्याऽवतरति । आद्यावधिको व्याकरणस्य विकासक्रमः कीदृशो निर्दिश्यत इति विषयमादाय व्याकरणग्रन्थानां वैयाकरणानाञ्चाधिक्ये विद्यमानेऽपिपाणिनीयस्यैव व्याकरणस्याऽध्ययनाऽध्यापने को हेतुरिति वक्ष्यते । तदनु पाणिनीयस्य व्याकरणस्योत्पत्तिविषयः सर्वथा मौलिकः स्वतः स्फूर्तो वा, उत व्याकरणात् पाणिनीयादग्रेऽप्यासन् वैयाकरणास्तेषां ग्रन्थाश्चेतिविविच्ययदि ग्रन्था आसन्  तर्हि तेषां प्राग्वर्तिव्याकरणग्रन्थानां वैयाकरणानाञ्च प्रभावः पाणिनीये व्याकरणे कयारीत्या समुदेतीति ज्ञाप्यते । ज्ञापनसन्दर्भेस्मिन्  पाणिनीये व्याकरणे ससूत्रं निर्दिश्यमानाः सर्वेप्याचार्या वैयाकरणा एवासन्नुत कतिपयानामाचार्याणामभिमतान्येवोपात्तानि पाणिनिनेति विषयोऽयमुद्घाटितो विद्यते । तदनु केन कारणेन पाणिनीयस्यैव व्याकरणस्य महदवदानं सिध्यतीति विषयमादाय पाणिनीयस्यग्रन्थस्य तस्य नाम किमस्ति । नाम्नः सार्थकता वर्तते अथवा नेति विविच्यते । यदि पाणिनीयो ग्रन्थ एव पूर्णतामावहति तर्हि व्याख्यानरूपेणावतीर्णानां पाणिनिग्रन्थमुपजीव्योपनिबद्धानां ग्रन्थान्ताराणामावश्यकतासिध्यति अथवा न सिध्यति, यदि सिध्यति तर्हि कथं सिध्यतीत्युपस्थाप्य नातिविशदचर्चया व्याख्याग्रन्थकृतां नाम्नामुपस्थापनेन व्याकरणस्य पाणिनीयस्य त्रिमुनिव्याकरणमिति कथने सार्थकता प्रकटिता वर्तते ।

[This article analyzes the origins of Sanskrit language in a quest to determine if Sanskrit is indeed the mother of all languages of the world. A detailed discussion on the development of Sanskrit Vyākaraṇaover the years has also been presented. There have been numerous versions of Sanskrit Vyākaraṇaformulated by different revered scholars and grammarians prior to Pāṇini. However, only PāṇiniyaVyākaraṇais considered complete in itself and has widely been adopted for teaching and learning. This article distinguishes the reasons that make PāṇiniyaVyākaraṇa stand out from the rest. This article takes a detailed account on the origins of PāṇiniyaVyākaraṇa by analyzing how the learned scholars and grammarians prior to Pāṇini have influenced his work. The names of ācāryasthat have been invoked in Sūtrasdefined by Pāṇini have been examined to identify if these learned scholars were grammarians on their own right or if the names were invoked out of respect because Pāṇini happened to agree with their reasonings. Furthermore, the significance of explanatory works that have been done on Pāṇini’sVyākaraṇa has also been critically analyzed.]

Downloads

Download data is not yet available.
Abstract
91
pdf
77

Author Biography

सरस्वती Saraswati पोख्रेल Pokhrel, व्याकरणविभागः नेसंवि, जनताविद्यापीठम्, बिजौरी, दाङः Department of Grammar, janata Campus, Nepal Sanskrit University, Dang


सहप्राध्यापक Associate Professor

Downloads

Published

2021-07-30

How to Cite

पोख्रेल Pokhrel स. S. (2021). व्याकरणशास्त्रस्योत्पत्तिर्विकासश्च [Origin and Development of Sanskrit Vyākaraṇa Sāstra]. Haimaprabha, 20, 97–104. https://doi.org/10.3126/haimaprabha.v20i0.38617

Issue

Section

Articles